Original

ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः ।विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि ।पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥ ६ ॥

Segmented

ततः चेदि-पुरीम् रम्याम् सुदेवो नाम वै द्विजः विचिन्वानो ऽथ वैदर्भीम् अपश्यद् राज-वेश्मनि पुण्याह-वाचने राज्ञः सुनन्दा-सहिताम् स्थिताम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
चेदि चेदि pos=n,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
सुदेवो सुदेव pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
विचिन्वानो विचि pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
वैदर्भीम् वैदर्भी pos=n,g=f,c=2,n=s
अपश्यद् अपश्यत् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
पुण्याह पुण्याह pos=n,comp=y
वाचने वाचन pos=n,g=n,c=7,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुनन्दा सुनन्दा pos=n,comp=y
सहिताम् सहित pos=a,g=f,c=2,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part