Original

इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् ।पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ॥ ५ ॥

Segmented

इति उक्ताः ते ययुः हृष्टा ब्राह्मणाः सर्वतोदिशम् पुर-राष्ट्राणि चिन्वन्तो नैषधम् सह भार्यया

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i
पुर पुर pos=n,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
चिन्वन्तो चि pos=va,g=m,c=1,n=p,f=part
नैषधम् नैषध pos=n,g=m,c=2,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s