Original

कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना ।त्वया च विदिता विप्र कथमेवंगता सती ॥ ३५ ॥

Segmented

कथम् च नष्टा ज्ञातिभ्यो भर्तुः वा वाम-लोचना त्वया च विदिता विप्र कथम् एवंगता सती

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
नष्टा नश् pos=va,g=f,c=1,n=s,f=part
ज्ञातिभ्यो ज्ञाति pos=n,g=m,c=5,n=p
भर्तुः भर्तृ pos=n,g=m,c=5,n=s
वा वा pos=i
वाम वाम pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
विदिता विद् pos=va,g=f,c=1,n=s,f=part
विप्र विप्र pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
एवंगता एवंगत pos=a,g=f,c=1,n=s
सती सती pos=n,g=f,c=1,n=s