Original

ततः सुदेवमानाय्य राजमाता विशां पते ।पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥ ३४ ॥

Segmented

ततः सुदेवम् आनाय्य राज-माता विशाम् पते पप्रच्छ भार्या कस्य इयम् सुता वा कस्य भामिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुदेवम् सुदेव pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
राज राजन् pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
भार्या भृ pos=va,g=f,c=1,n=s,f=krtya
कस्य pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s
वा वा pos=i
कस्य pos=n,g=m,c=6,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s