Original

जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् ।ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ॥ ३२ ॥

Segmented

जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् ब्राह्मणेन समागम्य ताम् वेद यदि मन्यसे

Analysis

Word Lemma Parse
जनित्र्यै जनित्री pos=n,g=f,c=4,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
रुदते रुद् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
समागम्य समागम् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat