Original

ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् ।सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥ ३१ ॥

Segmented

ततो रुदन्तीम् ताम् दृष्ट्वा सुनन्दा शोक-कर्शिताम् सुदेवेन सह एकान्ते कथयन्तीम् च भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुनन्दा सुनन्दा pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
सुदेवेन सुदेव pos=n,g=m,c=3,n=s
सह सह pos=i
एकान्ते एकान्त pos=n,g=m,c=7,n=s
कथयन्तीम् कथय् pos=va,g=f,c=2,n=s,f=part
pos=i
भारत भारत pos=a,g=m,c=8,n=s