Original

रुरोद च भृशं राजन्वैदर्भी शोककर्शिता ।दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥ ३० ॥

Segmented

रुरोद च भृशम् राजन् वैदर्भी शोक-कर्शिता दृष्ट्वा सुदेवम् सहसा भ्रातुः इष्टम् द्विज-उत्तमम्

Analysis

Word Lemma Parse
रुरोद रुद् pos=v,p=3,n=s,l=lit
pos=i
भृशम् भृशम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
शोक शोक pos=n,comp=y
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part
दृष्ट्वा दृश् pos=vi
सुदेवम् सुदेव pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
द्विज द्विज pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s