Original

अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर ।पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ॥ २९ ॥

Segmented

अभिज्ञाय सुदेवम् तु दमयन्ती युधिष्ठिर पर्यपृच्छत् ततः सर्वान् क्रमेण सुहृदः स्वकान्

Analysis

Word Lemma Parse
अभिज्ञाय अभिज्ञा pos=vi
सुदेवम् सुदेव pos=n,g=m,c=2,n=s
तु तु pos=i
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
पर्यपृच्छत् परिप्रच्छ् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
क्रमेण क्रमेण pos=i
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
स्वकान् स्वक pos=a,g=m,c=2,n=p