Original

कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते ।आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते ।त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ॥ २८ ॥

Segmented

कुशली ते पिता राज्ञि जनित्री भ्रातरः च ते आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते त्वद्-कृते बन्धु-वर्गाः च गत-सत्त्वाः इव आसते

Analysis

Word Lemma Parse
कुशली कुशलिन् pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
जनित्री जनित्री pos=n,g=f,c=1,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आयुष्मन्तौ आयुष्मत् pos=a,g=m,c=1,n=d
कुशलिनौ कुशलिन् pos=a,g=m,c=1,n=d
तत्रस्थौ तत्रस्थ pos=a,g=m,c=1,n=d
दारकौ दारक pos=n,g=m,c=1,n=d
pos=i
ते त्वद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
बन्धु बन्धु pos=n,comp=y
वर्गाः वर्ग pos=n,g=m,c=1,n=p
pos=i
गत गम् pos=va,comp=y,f=part
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
इव इव pos=i
आसते आस् pos=v,p=3,n=p,l=lat