Original

अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा ।भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥ २७ ॥

Segmented

अहम् सुदेवो वैदर्भि भ्रातुस् ते दयितः सखा भीमस्य वचनाद् राज्ञस् त्वाम् अन्वेष्टुम् इह आगतः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सुदेवो सुदेव pos=n,g=m,c=1,n=s
वैदर्भि वैदर्भी pos=n,g=f,c=8,n=s
भ्रातुस् भ्रातृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
राज्ञस् राजन् pos=n,g=m,c=6,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अन्वेष्टुम् अन्विष् pos=vi
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part