Original

बृहदश्व उवाच ।एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् ।उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥ २६ ॥

Segmented

बृहदश्व उवाच एवम् विमृश्य विविधैः कारणैः लक्षणैः च ताम् उपगम्य ततो भैमीम् सुदेवो ब्राह्मणो ऽब्रवीत्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
विमृश्य विमृश् pos=vi
विविधैः विविध pos=a,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
उपगम्य उपगम् pos=vi
ततो ततस् pos=i
भैमीम् भैमी pos=n,g=f,c=2,n=s
सुदेवो सुदेव pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan