Original

अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति ।राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥ २२ ॥

Segmented

अस्या नूनम् पुनर्लाभात् नैषधः प्रीतिम् एष्यति राजा राज्य-परिभ्रष्टः पुनः लब्ध्वा इव मेदिनीम्

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
नूनम् नूनम् pos=i
पुनर्लाभात् पुनर्लाभ pos=n,g=m,c=5,n=s
नैषधः नैषध pos=n,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
राजा राजन् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
लब्ध्वा लभ् pos=vi
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s