Original

कदा नु खलु दुःखस्य पारं यास्यति वै शुभा ।भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥ २१ ॥

Segmented

कदा नु खलु दुःखस्य पारम् यास्यति वै शुभा भर्तुः समागमात् साध्वी रोहिणी शशिनो यथा

Analysis

Word Lemma Parse
कदा कदा pos=i
नु नु pos=i
खलु खलु pos=i
दुःखस्य दुःख pos=n,g=n,c=6,n=s
पारम् पार pos=n,g=m,c=2,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
वै वै pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
समागमात् समागम pos=n,g=m,c=5,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
रोहिणी रोहिणी pos=n,g=f,c=1,n=s
शशिनो शशिन् pos=n,g=m,c=6,n=s
यथा यथा pos=i