Original

संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् ।मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥ २ ॥

Segmented

संदिदेश च तान् भीमो वसु दत्त्वा च पुष्कलम् मृगयध्वम् नलम् च एव दमयन्तीम् च मे सुताम्

Analysis

Word Lemma Parse
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
pos=i
तान् तद् pos=n,g=m,c=2,n=p
भीमो भीम pos=n,g=m,c=1,n=s
वसु वसु pos=n,g=n,c=2,n=s
दत्त्वा दा pos=vi
pos=i
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s
मृगयध्वम् मृगय् pos=v,p=2,n=p,l=lot
नलम् नल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s