Original

भर्ता नाम परं नार्या भूषणं भूषणैर्विना ।एषा विरहिता तेन शोभनापि न शोभते ॥ १८ ॥

Segmented

भर्ता नाम परम् नार्या भूषणम् भूषणैः विना एषा विरहिता तेन शोभनी अपि न शोभते

Analysis

Word Lemma Parse
भर्ता भर्तृ pos=n,g=m,c=1,n=s
नाम नाम pos=i
परम् पर pos=n,g=n,c=1,n=s
नार्या नारी pos=n,g=f,c=6,n=s
भूषणम् भूषण pos=n,g=n,c=1,n=s
भूषणैः भूषण pos=n,g=n,c=3,n=p
विना विना pos=i
एषा एतद् pos=n,g=f,c=1,n=s
विरहिता विरहित pos=a,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
शोभनी शोभन pos=a,g=f,c=1,n=s
अपि अपि pos=i
pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat