Original

रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् ।चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥ १६ ॥

Segmented

रूप-औदार्य-गुण-उपेताम् मण्डन-अर्हाम् अमण्डिताम् चन्द्रलेखाम् इव नवाम् व्योम्नि नील-अभ्र-संवृताम्

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
औदार्य औदार्य pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताम् उपेत pos=a,g=f,c=2,n=s
मण्डन मण्डन pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
अमण्डिताम् अमण्डित pos=a,g=f,c=2,n=s
चन्द्रलेखाम् चन्द्रलेखा pos=n,g=f,c=2,n=s
इव इव pos=i
नवाम् नव pos=a,g=f,c=2,n=s
व्योम्नि व्योमन् pos=n,g=n,c=7,n=s
नील नील pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part