Original

पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् ।पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥ १३ ॥

Segmented

पौर्णमासीम् इव निशाम् राहु-ग्रस्त-निशाकराम् पति-शोक-आकुलाम् दीनाम् शुष्क-स्रोताम् नदीम् इव

Analysis

Word Lemma Parse
पौर्णमासीम् पौर्णमासी pos=n,g=f,c=2,n=s
इव इव pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
राहु राहु pos=n,comp=y
ग्रस्त ग्रस् pos=va,comp=y,f=part
निशाकराम् निशाकर pos=n,g=f,c=2,n=s
पति पति pos=n,comp=y
शोक शोक pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
शुष्क शुष्क pos=a,comp=y
स्रोताम् स्रोत pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
इव इव pos=i