Original

विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् ।मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ॥ १२ ॥

Segmented

विदर्भ-सरसः तस्माद् दैव-दोषतः इव उद्धृताम् मल-पङ्क-अनुलिप्त-अङ्गीम् मृणालीम् इव ताम् भृशम्

Analysis

Word Lemma Parse
विदर्भ विदर्भ pos=n,comp=y
सरसः सरस् pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
दैव दैव pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
इव इव pos=i
उद्धृताम् उद्धृ pos=va,g=f,c=2,n=s,f=part
मल मल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
अनुलिप्त अनुलिप् pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
मृणालीम् मृणाली pos=n,g=f,c=2,n=s
इव इव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i