Original

चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव ।इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥ ११ ॥

Segmented

चारु-पद्म-पलाश-अक्षीम् मन्मथस्य रतीम् इव इष्टाम् सर्वस्य जगतः पूर्ण-चन्द्र-प्रभाम् इव

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
मन्मथस्य मन्मथ pos=n,g=m,c=6,n=s
रतीम् रती pos=n,g=f,c=2,n=s
इव इव pos=i
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i