Original

बृहदश्व उवाच ।हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते ।द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥ १ ॥

Segmented

बृहदश्व उवाच हृत-राज्ये नले भीमः स भार्ये प्रेष्य-ताम् गते द्विजान् प्रस्थापयामास नल-दर्शन-काङ्क्षया

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हृत हृ pos=va,comp=y,f=part
राज्ये राज्य pos=n,g=m,c=7,n=s
नले नल pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
भार्ये भार्या pos=n,g=m,c=7,n=s
प्रेष्य प्रेष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
द्विजान् द्विज pos=n,g=m,c=2,n=p
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
नल नल pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s