Original

आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥ ९ ॥

Segmented

आकाश-देशम् आसाद्य विमुक्तम् कृष्णवर्त्मना उत्स्रष्टु-कामम् तम् नागः पुनः कर्कोटको ऽब्रवीत्

Analysis

Word Lemma Parse
आकाश आकाश pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
कृष्णवर्त्मना कृष्णवर्त्मन् pos=n,g=m,c=3,n=s
उत्स्रष्टु उत्स्रष्टु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
नागः नाग pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
कर्कोटको कर्कोटक pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan