Original

एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः ।तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥ ८ ॥

Segmented

एवम् उक्त्वा स नाग-इन्द्रः बभूव अङ्गुष्ठ-मात्रकः तम् गृहीत्वा नलः प्रायाद् उद्देशम् दाव-वर्जितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
मात्रकः मात्रक pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
नलः नल pos=n,g=m,c=1,n=s
प्रायाद् प्रया pos=v,p=3,n=s,l=lan
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
दाव दाव pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=m,c=2,n=s,f=part