Original

सखा च ते भविष्यामि मत्समो नास्ति पन्नगः ।लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥ ७ ॥

Segmented

सखा च ते भविष्यामि मद्-समः न अस्ति पन्नगः लघुः च ते भविष्यामि शीघ्रम् आदाय गच्छ माम्

Analysis

Word Lemma Parse
सखा सखि pos=n,g=,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पन्नगः पन्नग pos=n,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आदाय आदा pos=vi
गच्छ गम् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s