Original

तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् ।उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥ ६ ॥

Segmented

तस्य शापान् न शक्नोमि पदाद् विचलितुम् पदम् उपदेक्ष्यामि ते श्रेयस् त्रातुम् अर्हति माम् भवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शापान् शाप pos=n,g=m,c=5,n=s
pos=i
शक्नोमि शक् pos=v,p=1,n=s,l=lat
पदाद् पद pos=n,g=n,c=5,n=s
विचलितुम् विचल् pos=vi
पदम् पद pos=n,g=n,c=2,n=s
उपदेक्ष्यामि उपदिश् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
श्रेयस् श्रेयस् pos=n,g=n,c=2,n=s
त्रातुम् त्रा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s