Original

मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः ।तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ॥ ५ ॥

Segmented

मया प्रलब्धो ब्रह्मर्षिः अनागाः सु महा-तपाः तेन मन्यु-परीतेन शप्तो ऽस्मि मनुज-अधिपैः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
प्रलब्धो प्रलभ् pos=va,g=m,c=1,n=s,f=part
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
अनागाः अनागस् pos=a,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
मन्यु मन्यु pos=n,comp=y
परीतेन परी pos=va,g=m,c=3,n=s,f=part
शप्तो शप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मनुज मनुज pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s