Original

स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा ।उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥ ४ ॥

Segmented

स नागः प्राञ्जलिः भूत्वा वेपमानो नलम् तदा उवाच विद्धि माम् राजन् नागम् कर्कोटकम् नृप

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वेपमानो विप् pos=va,g=m,c=1,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नागम् नाग pos=n,g=m,c=2,n=s
कर्कोटकम् कर्कोटक pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s