Original

मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् ।ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥ ३ ॥

Segmented

मा भैः इति नलः च उक्त्वा मध्यम् अग्नेः प्रविश्य तम् ददर्श नाग-राजानम् शयानम् कुण्डलीकृतम्

Analysis

Word Lemma Parse
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
नलः नल pos=n,g=m,c=1,n=s
pos=i
उक्त्वा वच् pos=vi
मध्यम् मध्य pos=n,g=n,c=2,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
प्रविश्य प्रविश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
कुण्डलीकृतम् कुण्डलीकृत pos=a,g=m,c=2,n=s