Original

अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे ।इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥ २३ ॥

Segmented

अनेन वाससा आच्छन्नः स्व-रूपम् प्रतिपत्स्यसे इति उक्त्वा प्रददौ अस्मै दिव्यम् वासः-युगम् तदा

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
वाससा वासस् pos=n,g=n,c=3,n=s
आच्छन्नः आच्छद् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
प्रतिपत्स्यसे प्रतिपद् pos=v,p=2,n=s,l=lrt
इति इति pos=i
उक्त्वा वच् pos=vi
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
अस्मै इदम् pos=n,g=m,c=4,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
वासः वासस् pos=n,comp=y
युगम् युग pos=n,g=n,c=2,n=s
तदा तदा pos=i