Original

भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा ।समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः ।राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥ २१ ॥

Segmented

भविष्यसि यदा अक्ष-ज्ञः श्रेयसा योक्ष्यसे तदा समेष्यसि च दारैस् त्वम् मा स्म शोके मनः कृथाः राज्येन तनयाभ्याम् च सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
भविष्यसि भू pos=v,p=2,n=s,l=lrt
यदा यदा pos=i
अक्ष अक्ष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्ष्यसे युज् pos=v,p=2,n=s,l=lrt
तदा तदा pos=i
समेष्यसि समि pos=v,p=2,n=s,l=lrt
pos=i
दारैस् दार pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
स्म स्म pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
राज्येन राज्य pos=n,g=n,c=3,n=s
तनयाभ्याम् तनय pos=n,g=m,c=3,n=d
pos=i
सत्यम् सत्य pos=a,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s