Original

स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै ।इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥ २० ॥

Segmented

स ते ऽक्षहृदयम् दाता राजा अश्व-हृदयेन वै इक्ष्वाकु-कुल-जः श्रीमान् मित्रम् च एव भविष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽक्षहृदयम् अक्षहृदय pos=n,g=n,c=2,n=s
दाता दा pos=v,p=3,n=s,l=lrt
राजा राजन् pos=n,g=m,c=1,n=s
अश्व अश्व pos=n,comp=y
हृदयेन हृदय pos=n,g=n,c=3,n=s
वै वै pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
जः pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt