Original

तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित् ।अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥ २ ॥

Segmented

तत्र शुश्राव मध्ये ऽग्नौ शब्दम् भूतस्य कस्यचित् अभिधाव नलैः इति उच्चैः पुण्यश्लोकैः इति च असकृत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
भूतस्य भूत pos=n,g=n,c=6,n=s
कस्यचित् कश्चित् pos=n,g=n,c=6,n=s
अभिधाव अभिधाव् pos=v,p=2,n=s,l=lot
नलैः नल pos=n,g=m,c=8,n=s
इति इति pos=i
उच्चैः उच्चैस् pos=i
पुण्यश्लोकैः पुण्यश्लोक pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
असकृत् असकृत् pos=i