Original

न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा ।ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥ १७ ॥

Segmented

न ते भयम् नर-व्याघ्र दंष्ट्रिभ्यः शत्रुतो ऽपि वा ब्रह्म-विद्भ्यः च भविता मद्-प्रसादात् नर-अधिपैः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
दंष्ट्रिभ्यः दंष्ट्रिन् pos=n,g=m,c=5,n=p
शत्रुतो शत्रु pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
वा वा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विद्भ्यः विद् pos=a,g=m,c=5,n=p
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s