Original

अनागा येन निकृतस्त्वमनर्हो जनाधिप ।क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥ १६ ॥

Segmented

अनागा येन निकृतस् त्वम् अनर्हो जनाधिप क्रोधाद् असूययित्वा तम् रक्षा मे भवतः कृता

Analysis

Word Lemma Parse
अनागा अनागस् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
निकृतस् निकृ pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अनर्हो अनर्ह pos=a,g=m,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
असूययित्वा असूय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
रक्षा रक्षा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part