Original

विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥ १५ ॥

Segmented

विषेण संवृतैः गात्रैः यावत् त्वाम् न विमोक्ष्यति तावत् त्वयि महा-राज दुःखम् वै स निवत्स्यति

Analysis

Word Lemma Parse
विषेण विष pos=n,g=n,c=3,n=s
संवृतैः संवृ pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
यावत् यावत् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
विमोक्ष्यति विमुच् pos=v,p=3,n=s,l=lrt
तावत् तावत् pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःखम् दुःखम् pos=i
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
निवत्स्यति निवस् pos=v,p=3,n=s,l=lrt