Original

यत्कृते चासि विकृतो दुःखेन महता नल ।विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥ १४ ॥

Segmented

यत्कृते च असि विकृतो दुःखेन महता नल विषेण स मदीयेन त्वयि दुःखम् निवत्स्यति

Analysis

Word Lemma Parse
यत्कृते यत्कृते pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
नल नल pos=n,g=m,c=8,n=s
विषेण विष pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मदीयेन मदीय pos=a,g=n,c=3,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
निवत्स्यति निवस् pos=v,p=3,n=s,l=lrt