Original

ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् ।मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥ १३ ॥

Segmented

ततः कर्कोटको नागः सान्त्वयन् नलम् अब्रवीत् मया ते ऽन्तर्हितम् रूपम् न त्वा विद्युः जना इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्कोटको कर्कोटक pos=n,g=m,c=1,n=s
नागः नाग pos=n,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
जना जन pos=n,g=m,c=1,n=p
इति इति pos=i