Original

स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः ।स्वरूपधारिणं नागं ददर्श च महीपतिः ॥ १२ ॥

Segmented

स दृष्ट्वा विस्मितस् तस्थौ आत्मानम् विकृतम् नलः स्व-रूप-धारिणम् नागम् ददर्श च महीपतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
विस्मितस् विस्मि pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विकृतम् विकृ pos=va,g=m,c=2,n=s,f=part
नलः नल pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रूप रूप pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s