Original

ततः संख्यातुमारब्धमदशद्दशमे पदे ।तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥ ११ ॥

Segmented

ततः संख्यातुम् आरब्धम् अदशद् दशमे पदे तस्य दष्टस्य तद् रूपम् क्षिप्रम् अन्तरधीयत

Analysis

Word Lemma Parse
ततः ततस् pos=i
संख्यातुम् संख्या pos=vi
आरब्धम् आरभ् pos=va,g=m,c=2,n=s,f=part
अदशद् दंश् pos=v,p=3,n=s,l=lan
दशमे दशम pos=a,g=m,c=7,n=s
पदे पद pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दष्टस्य दंश् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan