Original

पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ॥ १० ॥

Segmented

पदानि गणयन् गच्छ स्वानि नैषध कानिचित् तत्र ते ऽहम् महा-राज श्रेयो धास्यामि यत् परम्

Analysis

Word Lemma Parse
पदानि पद pos=n,g=n,c=2,n=p
गणयन् गणय् pos=va,g=m,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
स्वानि स्व pos=a,g=n,c=2,n=p
नैषध नैषध pos=n,g=m,c=8,n=s
कानिचित् कश्चित् pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
धास्यामि धा pos=v,p=1,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s