Original

सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा ।विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ॥ ९६ ॥

Segmented

सा गत्वा अथ अपराम् भूमिम् बाष्प-संदिग्धया गिरा विललाप अश्रु-पूर्ण-अक्षी दृष्ट्वा अशोक-तरुम् ततः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गत्वा गम् pos=vi
अथ अथ pos=i
अपराम् अपर pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
बाष्प बाष्प pos=n,comp=y
संदिग्धया संदिह् pos=va,g=f,c=3,n=s,f=part
गिरा गिर् pos=n,g=f,c=3,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
अशोक अशोक pos=n,comp=y
तरुम् तरु pos=n,g=m,c=2,n=s
ततः ततस् pos=i