Original

क्व सा पुण्यजला रम्या नानाद्विजनिषेविता ।नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥ ९४ ॥

Segmented

क्व सा पुण्य-जला रम्या नाना द्विज-निषेविता नदी ते च नगा हृद्याः फल-पुष्प-उपशोभिताः

Analysis

Word Lemma Parse
क्व क्व pos=i
सा तद् pos=n,g=f,c=1,n=s
पुण्य पुण्य pos=a,comp=y
जला जल pos=n,g=f,c=1,n=s
रम्या रम्य pos=a,g=f,c=1,n=s
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
निषेविता निषेव् pos=va,g=f,c=1,n=s,f=part
नदी नदी pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
नगा नग pos=n,g=m,c=1,n=p
हृद्याः हृद्य pos=a,g=m,c=1,n=p
फल फल pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
उपशोभिताः उपशोभय् pos=va,g=m,c=1,n=p,f=part