Original

किं नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् ।क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥ ९३ ॥

Segmented

किम् नु स्वप्नो मया दृष्टः को ऽयम् विधिः इह अभवत् क्व नु ते तापसाः सर्वे क्व तद् आश्रम-मण्डलम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
स्वप्नो स्वप्न pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
इह इह pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
क्व क्व pos=i
नु नु pos=i
ते तद् pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
क्व क्व pos=i
तद् तद् pos=n,g=n,c=1,n=s
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s