Original

सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा ।दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥ ९२ ॥

Segmented

सा दृष्ट्वा महद् आश्चर्यम् विस्मिता अभवत् तदा दमयन्ती अनवद्याङ्गा वीरसेन-नृप-स्नुषा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
अनवद्याङ्गा अनवद्याङ्ग pos=a,g=f,c=1,n=s
वीरसेन वीरसेन pos=n,comp=y
नृप नृप pos=n,comp=y
स्नुषा स्नुषा pos=n,g=f,c=1,n=s