Original

तेजसा यशसा स्थित्या श्रिया च परया युता ।वैदर्भी विचरत्येका नलमन्वेषती तदा ॥ ९ ॥

Segmented

तेजसा यशसा स्थित्या श्रिया च परया युता वैदर्भी विचरति एका नलम् अन्वेषती

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
स्थित्या स्थिति pos=n,g=f,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
pos=i
परया पर pos=n,g=f,c=3,n=s
युता युत pos=a,g=f,c=1,n=s
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
विचरति विचर् pos=v,p=3,n=s,l=lat
एका एक pos=n,g=f,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
अन्वेषती तदा pos=i