Original

विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ।तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ॥ ८९ ॥

Segmented

विमुक्तम् सर्व-पापेभ्यः सर्व-रत्न-समन्वितम् तद् एव नगर-श्रेष्ठम् प्रशासन्तम् अरिंदमम्

Analysis

Word Lemma Parse
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
नगर नगर pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
प्रशासन्तम् प्रशास् pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s