Original

एवं विलपतीमेकामरण्ये भीमनन्दिनीम् ।दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥ ८६ ॥

Segmented

एवम् विलपतीम् एकाम् अरण्ये भीम-नन्दिन् दमयन्तीम् अथ ऊचुः ते तापसाः सत्य-वादिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विलपतीम् विलप् pos=va,g=f,c=2,n=s,f=part
एकाम् एक pos=n,g=f,c=2,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
भीम भीम pos=a,comp=y
नन्दिन् नन्दिन् pos=a,g=f,c=2,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अथ अथ pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p