Original

यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥ ८४ ॥

Segmented

यदि कैश्चिद् अहोरात्रैः न द्रक्ष्यामि नलम् नृपम् आत्मानम् श्रेयसा योक्ष्ये देहस्य अस्य विमोचनात्

Analysis

Word Lemma Parse
यदि यदि pos=i
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
अहोरात्रैः अहोरात्र pos=n,g=m,c=3,n=p
pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
नलम् नल pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्ष्ये युज् pos=v,p=1,n=s,l=lrt
देहस्य देह pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विमोचनात् विमोचन pos=n,g=n,c=5,n=s