Original

यत्कृतेऽहमिदं विप्राः प्रपन्ना भृशदारुणम् ।वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥ ८३ ॥

Segmented

यत्कृते ऽहम् इदम् विप्राः प्रपन्ना भृश-दारुणम् वनम् प्रतिभयम् घोरम् शार्दूल-मृग-सेवितम्

Analysis

Word Lemma Parse
यत्कृते यत्कृते pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विप्राः विप्र pos=n,g=m,c=8,n=p
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
भृश भृश pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रतिभयम् प्रतिभय pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
शार्दूल शार्दूल pos=n,comp=y
मृग मृग pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part