Original

कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः ।भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ॥ ८२ ॥

Segmented

कच्चिद् भगवताम् पुण्यम् तपः-वनम् इदम् नृपः भवेत् प्राप्तो नलो नाम निषधानाम् जनाधिपः

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
भगवताम् भगवत् pos=a,g=m,c=6,n=p
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
नलो नल pos=n,g=m,c=1,n=s
नाम नाम pos=i
निषधानाम् निषध pos=n,g=m,c=6,n=p
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s