Original

सा वनानि गिरींश्चैव सरांसि सरितस्तथा ।पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥ ८० ॥

Segmented

सा वनानि गिरींः च एव सरांसि सरितस् तथा पल्वलानि च रम्याणि तथा अरण्यानि सर्वशः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वनानि वन pos=n,g=n,c=2,n=p
गिरींः गिरि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
सरितस् सरित् pos=n,g=f,c=2,n=p
तथा तथा pos=i
पल्वलानि पल्वल pos=n,g=n,c=2,n=p
pos=i
रम्याणि रम्य pos=a,g=n,c=2,n=p
तथा तथा pos=i
अरण्यानि अरण्य pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i